Original

अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे ।भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥ ५२ ॥

Segmented

अम्बिका-अम्बालिके भार्ये प्रादाद् भ्रात्रे यवीयसे भीष्मो विचित्रवीर्याय विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
अम्बिका अम्बिका pos=n,comp=y
अम्बालिके अम्बालिका pos=n,g=f,c=2,n=d
भार्ये भार्या pos=n,g=f,c=2,n=d
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
भ्रात्रे भ्रातृ pos=n,g=m,c=4,n=s
यवीयसे यवीयस् pos=a,g=m,c=4,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
विचित्रवीर्याय विचित्रवीर्य pos=n,g=m,c=4,n=s
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s