Original

एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि ।चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥ ५० ॥

Segmented

एवम् उक्तवान् तया भीष्मः कन्यया विप्र-संसदि चिन्ताम् अभ्यगमद् वीरो युक्ताम् तस्य एव कर्मणः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कन्यया कन्या pos=n,g=f,c=3,n=s
विप्र विप्र pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
अभ्यगमद् अभिगम् pos=v,p=3,n=s,l=lun
वीरो वीर pos=n,g=m,c=1,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
एव एव pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s