Original

तत्र राज्ञः समुदितान्सर्वतः समुपागतान् ।ददर्श कन्यास्ताश्चैव भीष्मः शंतनुनन्दनः ॥ ५ ॥

Segmented

तत्र राज्ञः समुदितान् सर्वतः समुपागतान् ददर्श कन्याः ताः च एव भीष्मः शंतनु-नन्दनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राज्ञः राजन् pos=n,g=m,c=2,n=p
समुदितान् समुदि pos=va,g=m,c=2,n=p,f=part
सर्वतः सर्वतस् pos=i
समुपागतान् समुपागम् pos=va,g=m,c=2,n=p,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
कन्याः कन्या pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शंतनु शंतनु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s