Original

मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे ।एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥ ४९ ॥

Segmented

मया वरयितव्यो अभूत् शाल्वः तस्मिन् स्वयंवरे एतद् विज्ञाय धर्म-ज्ञ ततस् त्वम् धर्मम् आचर

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
वरयितव्यो वरय् pos=va,g=m,c=1,n=s,f=krtya
अभूत् भू pos=v,p=3,n=s,l=lun
शाल्वः शाल्व pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot