Original

मया सौभपतिः पूर्वं मनसाभिवृतः पतिः ।तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥ ४८ ॥

Segmented

मया सौभ-पतिः पूर्वम् मनसा अभिवृतः पतिः तेन च अस्मि वृता पूर्वम् एष कामः च मे पितुः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
सौभ सौभ pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
अभिवृतः अभिवृ pos=va,g=m,c=1,n=s,f=part
पतिः पति pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
वृता वृ pos=va,g=f,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s