Original

विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता ।ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥ ४७ ॥

Segmented

विवाहम् कारयिष्यन्तम् भीष्मम् काशि-पत्याः सुता ज्येष्ठा तासाम् इदम् वाक्यम् अब्रवीत् ह सती तदा

Analysis

Word Lemma Parse
विवाहम् विवाह pos=n,g=m,c=2,n=s
कारयिष्यन्तम् कारय् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
काशि काशि pos=n,comp=y
पत्याः पति pos=n,g=f,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
सती सती pos=n,g=f,c=1,n=s
तदा तदा pos=i