Original

ताः सर्वा गुणसंपन्ना भ्राता भ्रात्रे यवीयसे ।भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥ ४५ ॥

Segmented

ताः सर्वा गुण-सम्पन्नाः भ्राता भ्रात्रे यवीयसे भीष्मो विचित्रवीर्याय प्रददौ विक्रम-आहृताः

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
गुण गुण pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=f,c=2,n=p,f=part
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रात्रे भ्रातृ pos=n,g=m,c=4,n=s
यवीयसे यवीयस् pos=a,g=m,c=4,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
विचित्रवीर्याय विचित्रवीर्य pos=n,g=m,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
विक्रम विक्रम pos=n,comp=y
आहृताः आहृ pos=va,g=f,c=2,n=p,f=part