Original

स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः ।यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥ ४४ ॥

Segmented

स्नुषा इव स धर्म-आत्मा भगिन्य इव च अनुजाः यथा दुहितरः च एव प्रतिगृह्य ययौ कुरून्

Analysis

Word Lemma Parse
स्नुषा स्नुषा pos=n,g=f,c=2,n=p
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भगिन्य भगिनी pos=n,g=f,c=1,n=p
इव इव pos=i
pos=i
अनुजाः अनुजा pos=n,g=f,c=1,n=p
यथा यथा pos=i
दुहितरः दुहितृ pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
प्रतिगृह्य प्रतिग्रह् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
कुरून् कुरु pos=n,g=m,c=2,n=p