Original

अक्षतः क्षपयित्वारीन्संख्येऽसंख्येयविक्रमः ।आनयामास काश्यस्य सुताः सागरगासुतः ॥ ४३ ॥

Segmented

अक्षतः क्षपयित्वा अरीन् संख्ये असंख्येय-विक्रमः आनयामास काश्यस्य सुताः सागरगा-सुतः

Analysis

Word Lemma Parse
अक्षतः अक्षत pos=a,g=m,c=1,n=s
क्षपयित्वा क्षपय् pos=vi
अरीन् अरि pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
असंख्येय असंख्येय pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
आनयामास आनी pos=v,p=3,n=s,l=lit
काश्यस्य काश्य pos=n,g=m,c=6,n=s
सुताः सुता pos=n,g=f,c=2,n=p
सागरगा सागरगा pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s