Original

सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप ।वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥ ४२ ॥

Segmented

सो अचिरेण एव कालेन अत्यक्रामन् नर-अधिपैः वनानि सरितः च एव शैलान् च विविध-द्रुमान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
अत्यक्रामन् अतिक्रम् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
वनानि वन pos=n,g=n,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
शैलान् शैल pos=n,g=m,c=2,n=p
pos=i
विविध विविध pos=a,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p