Original

राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः ।स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरंजय ॥ ४० ॥

Segmented

राजानो ये च तत्र आसन् स्वयंवर-दिदृक्षवः स्वानि एव ते ऽपि राष्ट्राणि जग्मुः पर-पुरंजयैः

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
स्वयंवर स्वयंवर pos=n,comp=y
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
पर पर pos=n,comp=y
पुरंजयैः पुरंजय pos=n,g=m,c=8,n=s