Original

ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् ।जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥ ४ ॥

Segmented

ततः स रथिनाम् श्रेष्ठो रथेन एकेन वर्म-भृत् जगाम अनुमते मातुः पुरीम् वाराणसीम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
वर्म वर्मन् pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अनुमते अनुमत pos=n,g=n,c=7,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
वाराणसीम् वाराणसी pos=n,g=f,c=2,n=s
प्रति प्रति pos=i