Original

कन्याहेतोर्नरश्रेष्ठ भीष्मः शांतनवस्तदा ।जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ।ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥ ३९ ॥

Segmented

कन्या-हेतोः नर-श्रेष्ठ भीष्मः शांतनवः तदा जित्वा विसर्जयामास जीवन्तम् नृप-सत्तमम् ततः शाल्वः स्व-नगरम् प्रययौ भरत-ऋषभ

Analysis

Word Lemma Parse
कन्या कन्या pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
तदा तदा pos=i
जित्वा जि pos=vi
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
नृप नृप pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
ततः ततस् pos=i
शाल्वः शाल्व pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s