Original

अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः ।भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ।अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥ ३८ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य साल्व-राज्ञः स कौरवः भीष्मो नृपति-शार्दूल न्यवधीत् तस्य सारथिम् अस्त्रेण च अपि अथ एकेन न्यवधीत् तुरग-उत्तमान्

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
साल्व शाल्व pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
कौरवः कौरव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
नृपति नृपति pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
न्यवधीत् निवध् pos=v,p=3,n=s,l=lun
तस्य तद् pos=n,g=m,c=6,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
अथ अथ pos=i
एकेन एक pos=n,g=n,c=3,n=s
न्यवधीत् निवध् pos=v,p=3,n=s,l=lun
तुरग तुरग pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p