Original

ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः ।तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥ ३७ ॥

Segmented

ततो ऽस्त्रम् वारुणम् सम्यग् योजयामास कौरवः तेन अश्वान् चतुरः अमृद्नात् साल्व-राज्ञः नर-अधिपैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
वारुणम् वारुण pos=a,g=n,c=2,n=s
सम्यग् सम्यक् pos=i
योजयामास योजय् pos=v,p=3,n=s,l=lit
कौरवः कौरव pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
अमृद्नात् मृद् pos=v,p=3,n=s,l=lan
साल्व शाल्व pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s