Original

सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः ।यावदेनं निहन्म्यद्य भुजंगमिव पक्षिराट् ॥ ३६ ॥

Segmented

सारथिम् च अब्रवीत् क्रुद्धो याः हि यत्र एष पार्थिवः यावद् एनम् निहन्मि अद्य भुजंगम् इव पक्षिराट्

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
याः यद् pos=n,g=f,c=1,n=p
हि हि pos=i
यत्र यत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
यावद् यावत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
निहन्मि निहन् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
भुजंगम् भुजंग pos=n,g=m,c=2,n=s
इव इव pos=i
पक्षिराट् पक्षिराज् pos=n,g=m,c=1,n=s