Original

लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः ।अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥ ३४ ॥

Segmented

लाघवम् तस्य ते दृष्ट्वा संयुगे सर्व-पार्थिवाः अपूजयन्त संहृष्टा वाग्भिः शाल्वम् नर-अधिपाः

Analysis

Word Lemma Parse
लाघवम् लाघव pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
अपूजयन्त पूजय् pos=v,p=3,n=p,l=lan
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
वाग्भिः वाच् pos=n,g=f,c=3,n=p
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p