Original

पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः ।विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥ ३३ ॥

Segmented

पूर्वम् अभ्यर्दितम् दृष्ट्वा भीष्मम् शाल्वेन ते नृपाः विस्मिताः समपद्यन्त साधु साधु इति च अब्रुवन्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
अभ्यर्दितम् अभ्यर्दय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शाल्वेन शाल्व pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan