Original

ततो भीष्मं शांतनवं शरैः शतसहस्रशः ।शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥ ३२ ॥

Segmented

ततो भीष्मम् शांतनवम् शरैः शत-सहस्रशस् साल्व-राजः नर-श्रेष्ठः समवाकिरद् आशुगैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
साल्व शाल्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
समवाकिरद् समवकृ pos=v,p=3,n=s,l=lan
आशुगैः आशुग pos=n,g=m,c=3,n=p