Original

तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे ।अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥ ३१ ॥

Segmented

तौ वृषौ इव नर्दन्तौ बलिनौ वाशिता-अन्तरे अन्योन्यम् अभिवर्तेताम् बल-विक्रम-शालिनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
वृषौ वृष pos=n,g=m,c=1,n=d
इव इव pos=i
नर्दन्तौ नर्द् pos=va,g=m,c=1,n=d,f=part
बलिनौ बलिन् pos=a,g=m,c=1,n=d
वाशिता वाशिता pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिवर्तेताम् अभिवृत् pos=v,p=3,n=d,l=lot
बल बल pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=d