Original

निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते ।प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥ ३० ॥

Segmented

निवर्तमानम् तम् दृष्ट्वा राजानः सर्व एव ते प्रेक्षकाः समपद्यन्त भीष्म-साल्व-समागमे

Analysis

Word Lemma Parse
निवर्तमानम् निवृत् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राजानः राजन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
भीष्म भीष्म pos=n,comp=y
साल्व शाल्व pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s