Original

अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः ।शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥ ३ ॥

Segmented

अथ काशि-पत्युः भीष्मः कन्याः तिस्रः अप्सरः-समाः शुश्राव सहिता राजन् वृण्वतीः वै स्वयंवरम्

Analysis

Word Lemma Parse
अथ अथ pos=i
काशि काशि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कन्याः कन्या pos=n,g=f,c=2,n=p
तिस्रः त्रि pos=n,g=f,c=2,n=p
अप्सरः अप्सरस् pos=n,comp=y
समाः सम pos=n,g=f,c=2,n=p
शुश्राव श्रु pos=v,p=3,n=s,l=lit
सहिता सहित pos=a,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वृण्वतीः वृ pos=va,g=f,c=2,n=p,f=part
वै वै pos=i
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s