Original

क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः ।निवर्तयामास रथं शाल्वं प्रति महारथः ॥ २९ ॥

Segmented

क्षत्र-धर्मम् समास्थाय व्यपेत-भय-सम्भ्रमः निवर्तयामास रथम् शाल्वम् प्रति महा-रथः

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
व्यपेत व्यपे pos=va,comp=y,f=part
भय भय pos=n,comp=y
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
निवर्तयामास निवर्तय् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s