Original

ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः ।तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥ २८ ॥

Segmented

ततः स पुरुष-व्याघ्रः भीष्मः पर-बल-अर्दनः तद्-वाक्य-आकुलितः क्रोधाद् विधूमो ऽग्निः इव ज्वलन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनः अर्दन pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
आकुलितः आकुलित pos=a,g=m,c=1,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part