Original

स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः ।शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥ २७ ॥

Segmented

स्त्री-काम तिष्ठ तिष्ठ इति भीष्मम् आह स पार्थिवः साल्व-राजः महा-बाहुः अमर्षेण अभिचोदितः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
काम काम pos=n,g=m,c=8,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
साल्व शाल्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अमर्षेण अमर्ष pos=n,g=m,c=3,n=s
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part