Original

वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा ।वाशितामनुसंप्राप्तो यूथपो बलिनां वरः ॥ २६ ॥

Segmented

वारणम् जघने निघ्नन् दन्ताभ्याम् अपरो यथा वाशिताम् अनुसंप्राप्तो यूथपो बलिनाम् वरः

Analysis

Word Lemma Parse
वारणम् वारण pos=n,g=n,c=2,n=s
जघने जघन pos=n,g=m,c=7,n=s
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
दन्ताभ्याम् दन्त pos=n,g=m,c=3,n=d
अपरो अपर pos=n,g=m,c=1,n=s
यथा यथा pos=i
वाशिताम् वाशिता pos=n,g=f,c=2,n=s
अनुसंप्राप्तो अनुसम्प्राप् pos=va,g=m,c=1,n=s,f=part
यूथपो यूथप pos=n,g=m,c=1,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s