Original

ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः ।अभ्याहनदमेयात्मा भीष्मं शांतनवं रणे ॥ २५ ॥

Segmented

ततस् तम् पृष्ठतो राजञ् साल्व-राजः महा-रथः अभ्याहनद् अमेय-आत्मा भीष्मम् शांतनवम् रणे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
पृष्ठतो पृष्ठतस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
साल्व शाल्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभ्याहनद् अभ्याहन् pos=v,p=3,n=s,l=lun
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s