Original

तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः ।कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥ २४ ॥

Segmented

तान् विनिर्जित्य तु रणे सर्व-शस्त्र-विशारदः कन्याभिः सहितः प्रायाद् भारतो भारतान् प्रति

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
विनिर्जित्य विनिर्जि pos=vi
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
कन्याभिः कन्या pos=n,g=f,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
भारतो भारत pos=n,g=m,c=1,n=s
भारतान् भारत pos=n,g=m,c=2,n=p
प्रति प्रति pos=i