Original

स तद्बाणमयं वर्षं शरैरावार्य सर्वतः ।ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥ २२ ॥

Segmented

स तद् बाण-मयम् वर्षम् शरैः आवार्य सर्वतः ततः सर्वान् महीपालान् प्रत्यविध्यत् त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
बाण बाण pos=n,comp=y
मयम् मय pos=n,g=n,c=2,n=s
वर्षम् वर्ष pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
आवार्य आवारय् pos=vi
सर्वतः सर्वतस् pos=i
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
महीपालान् महीपाल pos=n,g=m,c=2,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p