Original

ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् ।ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ २१ ॥

Segmented

ततस् ते पार्थिवाः सर्वे सर्वतः परिवारयन् ववर्षुः शर-वर्षेण वर्षेण इव अद्रिम् अम्बुदाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वतः सर्वतस् pos=i
परिवारयन् परिवारय् pos=v,p=3,n=p,l=lan
ववर्षुः वृष् pos=v,p=3,n=p,l=lit
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वर्षेण वर्ष pos=n,g=m,c=3,n=s
इव इव pos=i
अद्रिम् अद्रि pos=n,g=m,c=2,n=s
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p