Original

ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् ।अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥ २० ॥

Segmented

ते तु इषून् दश-साहस्रान् तस्मै युगपद् आक्षिपन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
इषून् इषु pos=n,g=m,c=2,n=p
दश दशन् pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
युगपद् युगपद् pos=i
आक्षिपन् आक्षिप् pos=v,p=3,n=p,l=lan