Original

ततः समभवद्युद्धं तेषां तस्य च भारत ।एकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥ १९ ॥

Segmented

ततः समभवद् युद्धम् तेषाम् तस्य च भारत एकस्य च बहूनाम् च तुमुलम् लोम-हर्षणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
बहूनाम् बहु pos=a,g=m,c=6,n=p
pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s