Original

सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् ।रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ।प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥ १८ ॥

Segmented

रथान् आस्थाय ते वीराः सर्व-प्रहरण-अन्विताः प्रयान्तम् एकम् कौरव्यम् अनुसस्रुः उदायुधाः

Analysis

Word Lemma Parse
रथान् रथ pos=n,g=m,c=2,n=p
आस्थाय आस्था pos=vi
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
प्रहरण प्रहरण pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
अनुसस्रुः अनुसृ pos=v,p=3,n=p,l=lit
उदायुधाः उदायुध pos=a,g=m,c=1,n=p