Original

सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः ।सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥ १७ ॥

Segmented

स वर्मन् भूषणैः ते द्राग् भ्राजद्भिः इतस् ततस् स क्रोध-अमर्ष-जिह्म-भ्रू-स कषाय-दृशः तथा

Analysis

Word Lemma Parse
pos=i
वर्मन् वर्मन् pos=n,g=n,c=3,n=p
भूषणैः भूषण pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
द्राग् द्राक् pos=i
भ्राजद्भिः भ्राज् pos=va,g=n,c=3,n=p,f=part
इतस् इतस् pos=i
ततस् ततस् pos=i
pos=i
क्रोध क्रोध pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
जिह्म जिह्म pos=a,comp=y
भ्रू भ्रू pos=n,comp=y
pos=i
कषाय कषाय pos=a,comp=y
दृशः दृश् pos=n,g=m,c=1,n=p
तथा तथा pos=i