Original

ताराणामिव संपातो बभूव जनमेजय ।भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥ १६ ॥

Segmented

ताराणाम् इव संपातो बभूव जनमेजय भूषणानाम् च शुभ्राणाम् कवचानाम् च सर्वशः

Analysis

Word Lemma Parse
ताराणाम् तारा pos=n,g=f,c=6,n=p
इव इव pos=i
संपातो सम्पात pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
भूषणानाम् भूषण pos=n,g=n,c=6,n=p
pos=i
शुभ्राणाम् शुभ्र pos=a,g=n,c=6,n=p
कवचानाम् कवच pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i