Original

तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् ।आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत् ॥ १५ ॥

Segmented

तेषाम् आभरणानि आशु त्वरितानाम् विमुञ्चताम् आमुञ्चताम् च वर्माणि संभ्रमः सु महान् अभूत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
आशु आशु pos=a,g=n,c=2,n=s
त्वरितानाम् त्वरित pos=a,g=m,c=6,n=p
विमुञ्चताम् विमुच् pos=va,g=m,c=6,n=p,f=part
आमुञ्चताम् आमुच् pos=va,g=m,c=6,n=p,f=part
pos=i
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
संभ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun