Original

ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः ।संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥ १४ ॥

Segmented

ततस् ते पार्थिवाः सर्वे समुत्पेतुः अमर्षिताः संस्पृशन्तः स्वकान् बाहून् दशन्तो दशनच्छदान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p
संस्पृशन्तः संस्पृश् pos=va,g=m,c=1,n=p,f=part
स्वकान् स्वक pos=a,g=m,c=2,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
दशन्तो दंश् pos=va,g=m,c=1,n=p,f=part
दशनच्छदान् दशनच्छद pos=n,g=m,c=2,n=p