Original

एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् ।सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् ।आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥ १३ ॥

Segmented

एवम् उक्त्वा महीपालान् काशि-राजम् च वीर्यवान् सर्वाः कन्याः स कौरव्यो रथम् आरोपयत् स्वकम् आमन्त्र्य च स तान् प्रायात् शीघ्रम् कन्याः प्रगृह्य ताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महीपालान् महीपाल pos=n,g=m,c=2,n=p
काशि काशि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
कन्याः कन्या pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
स्वकम् स्वक pos=a,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
pos=i
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रायात् प्रया pos=v,p=3,n=s,l=lan
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
कन्याः कन्या pos=n,g=f,c=2,n=p
प्रगृह्य प्रग्रह् pos=vi
ताः तद् pos=n,g=f,c=2,n=p