Original

स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च ।प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥ ११ ॥

Segmented

स्वयंवरम् तु राजन्याः प्रशंसन्ति उपयान्ति च प्रमथ्य तु हृताम् आहुः ज्यायसीम् धर्म-वादिनः

Analysis

Word Lemma Parse
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s
तु तु pos=i
राजन्याः राजन्य pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
उपयान्ति उपया pos=v,p=3,n=p,l=lat
pos=i
प्रमथ्य प्रमथ् pos=vi
तु तु pos=i
हृताम् हृ pos=va,g=f,c=2,n=s,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
ज्यायसीम् ज्यायस् pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p