Original

प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते ।अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥ १० ॥

Segmented

प्रमत्ताम् उपयान्ति अन्ये स्वयम् अन्ये च विन्दते अष्टमम् तम् अथो वित्त विवाहम् कविभिः स्मृतम्

Analysis

Word Lemma Parse
प्रमत्ताम् प्रमद् pos=va,g=f,c=2,n=s,f=part
उपयान्ति उपया pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
स्वयम् स्वयम् pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
विन्दते विद् pos=v,p=3,n=s,l=lat
अष्टमम् अष्टम pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथो अथो pos=i
वित्त विद् pos=v,p=2,n=p,l=lot
विवाहम् विवाह pos=n,g=m,c=2,n=s
कविभिः कवि pos=n,g=m,c=3,n=p
स्मृतम् स्मृ pos=va,g=m,c=2,n=s,f=part