Original

वैशंपायन उवाच ।हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ ।पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥ १ ॥

Segmented

वैशंपायन उवाच हते चित्राङ्गदे भीष्मो बाले भ्रातरि च अनघ पालयामास तद् राज्यम् सत्यवत्या मते स्थितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हते हन् pos=va,g=m,c=7,n=s,f=part
चित्राङ्गदे चित्राङ्गद pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
बाले बाल pos=a,g=m,c=7,n=s
भ्रातरि भ्रातृ pos=n,g=m,c=7,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
पालयामास पालय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
सत्यवत्या सत्यवती pos=n,g=f,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part