Original

तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले ।मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ॥ ९ ॥

Segmented

तस्मिन् विमर्दे तुमुले शस्त्र-वृष्टि-समाकुले माया-अधिकः ऽवधीद् वीरम् गन्धर्वः कुरु-सत्तमम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विमर्दे विमर्द pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्टि वृष्टि pos=n,comp=y
समाकुले समाकुल pos=a,g=m,c=7,n=s
माया माया pos=n,comp=y
अधिकः अधिक pos=a,g=m,c=1,n=s
ऽवधीद् वध् pos=v,p=3,n=s,l=lun
वीरम् वीर pos=n,g=m,c=2,n=s
गन्धर्वः गन्धर्व pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s