Original

तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः ।नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ॥ ८ ॥

Segmented

तयोः बलवत् तत्र गन्धर्व-कुरु-मुख्ययोः नद्याः तीरे हिरण्वत्याः समास् तिस्रो ऽभवद् रणः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
बलवत् बलवत् pos=a,g=m,c=6,n=d
तत्र तत्र pos=i
गन्धर्व गन्धर्व pos=n,comp=y
कुरु कुरु pos=n,comp=y
मुख्ययोः मुख्य pos=a,g=m,c=6,n=d
नद्याः नदी pos=n,g=f,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
हिरण्वत्याः हिरण्वती pos=n,g=f,c=6,n=s
समास् सम pos=n,g=f,c=2,n=p
तिस्रो त्रि pos=n,g=f,c=2,n=p
ऽभवद् भू pos=v,p=3,n=s,l=lan
रणः रण pos=n,g=m,c=1,n=s