Original

तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा ।गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ।तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ॥ ७ ॥

Segmented

तम् क्षिपन्तम् सुरान् च एव मनुष्यान् असुरान् तथा गन्धर्व-राजः बलवान् तुल्य-नामा अभ्ययात् तदा तेन अस्य सु महत् युद्धम् कुरुक्षेत्रे बभूव ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
क्षिपन्तम् क्षिप् pos=va,g=m,c=2,n=s,f=part
सुरान् सुर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
तथा तथा pos=i
गन्धर्व गन्धर्व pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
नामा नामन् pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तेन तद् pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i