Original

स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् ।मनुष्यं न हि मेने स कंचित्सदृशमात्मनः ॥ ६ ॥

Segmented

स तु चित्राङ्गदः शौर्यात् सर्वान् चिक्षेप पार्थिवान् मनुष्यम् न हि मेने स कंचित् सदृशम् आत्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
चित्राङ्गदः चित्राङ्गद pos=n,g=m,c=1,n=s
शौर्यात् शौर्य pos=n,g=n,c=5,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
मेने मन् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s