Original

स्वर्गते शंतनौ भीष्मश्चित्राङ्गदमरिंदमम् ।स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ॥ ५ ॥

Segmented

स्वः गते शंतनौ भीष्मः चित्राङ्गदम् अरिंदमम् स्थापयामास वै राज्ये सत्यवत्या मते स्थितः

Analysis

Word Lemma Parse
स्वः स्वर् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
शंतनौ शंतनु pos=n,g=m,c=7,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
चित्राङ्गदम् चित्राङ्गद pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit
वै वै pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
सत्यवत्या सत्यवती pos=n,g=f,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part