Original

अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ ।स राजा शंतनुर्धीमान्कालधर्ममुपेयिवान् ॥ ४ ॥

Segmented

अप्राप्तवति तस्मिन् च यौवनम् भरत-ऋषभ स राजा शंतनुः धीमान् कालधर्मम् उपेयिवान्

Analysis

Word Lemma Parse
अप्राप्तवति अप्राप्तवत् pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
यौवनम् यौवन pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
कालधर्मम् कालधर्म pos=n,g=m,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part