Original

स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः ।पूजयामास धर्मेण स चैनं प्रत्यपालयत् ॥ १४ ॥

Segmented

स धर्म-शास्त्र-कुशलः भीष्मम् शांतनवम् नृपः पूजयामास धर्मेण स च एनम् प्रत्यपालयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
धर्मेण धर्म pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रत्यपालयत् प्रतिपालय् pos=v,p=3,n=s,l=lan