Original

विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः ।अन्वशासन्महाराज पितृपैतामहं पदम् ॥ १३ ॥

Segmented

विचित्रवीर्यः तु तदा भीष्मस्य वचने स्थितः अन्वशासन् महा-राज पितृपैतामहम् पदम्

Analysis

Word Lemma Parse
विचित्रवीर्यः विचित्रवीर्य pos=n,g=m,c=1,n=s
तु तु pos=i
तदा तदा pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
वचने वचन pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
अन्वशासन् अनुशास् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s