Original

तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि ।भीष्मः शांतनवो राजन्प्रेतकार्याण्यकारयत् ॥ ११ ॥

Segmented

तस्मिन् नृपति-शार्दूले निहते भूरि-वर्चस् भीष्मः शांतनवो राजन् प्रेतकार्यानि अकारयत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
नृपति नृपति pos=n,comp=y
शार्दूले शार्दूल pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
भूरि भूरि pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=7,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रेतकार्यानि प्रेतकार्य pos=n,g=n,c=2,n=p
अकारयत् कारय् pos=v,p=3,n=s,l=lan